||Laghunyasam Slokas ||

||śrī rudraṁ laghunyāsam||

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||śrī rudraṁ laghunyāsam||

ōṁ athātmānag^m śivātmānag śrī rudrarūpaṁ dhyāyēt ||

śuddhasphaṭika saṅkāśaṁ trinētraṁ pañca vaktrakaṁ |
gaṅgādharaṁ daśabhujaṁ sarvābharaṇa bhūṣitam ||

nīlagrīvaṁ śaśāṅkāṅkaṁ nāga yajñōpa vītinam |
vyāghra carmōttarīyaṁ ca varēṇyamabhaya pradam ||

kamaṇḍal-vakṣa sūtrāṇāṁ dhāriṇaṁ śūlapāṇinaṁ |
jvalantaṁ piṅgaḷajaṭā śikhā muddyōta dhāriṇam ||

vr̥ṣa skandha samārūḍhaṁ umā dēhārtha dhāriṇaṁ |
amr̥tēnāplutaṁ śāntaṁ divyabhōga samanvitam ||

digdēvatā samāyuktaṁ surāsura namaskr̥taṁ |
nityaṁ ca śāśvataṁ śuddhaṁ dhruva-makṣara-mavyayam |
sarva vyāpina-mīśānaṁ rudraṁ vai viśvarūpiṇaṁ |
ēvaṁ dhyātvā dvijaḥ samyak tatō yajanamārabhēt ||

athātō rudra snānārcanābhiṣēka vidhiṁ vyā''kṣyāsyāmaḥ | ādita ēva tīrthē snātvā udētya śuciḥ prayatō brahmacārī śuklavāsā dēvābhimukhaḥ sthitvā ātmani dēvatāḥ sthāpayēt ||

prajananē brahmā tiṣṭhatu |
pādayōr-viṣṇustiṣṭhatu |
hastayōr-harastiṣṭhatu |
bāhvōrindrastiṣṭatu |
jaṭharē:'agnistiṣṭhatu |
hr̥da'yē śivastiṣṭhatu |
kaṇṭhē vasavastiṣṭhantu |
vaktrē sarasvatī tiṣṭhatu |
nāsikayōr-vāyustiṣṭhatu |
nayanayōś-candrādityau tiṣṭētāṁ |
karṇayōraśvinau tiṣṭētāṁ |
lalāṭē rudrāstiṣṭhantu |
mūrthnyādityāstiṣṭhantu |
śirasi mahādēvastiṣṭhatu |
śikhāyāṁ vāmadēvāstiṣṭhatu |
pr̥ṣṭhē pinākī tiṣṭhatu |
purataḥ śūlī tiṣṭhatu |
pārśyayōḥ śivāśaṅkarau tiṣṭhētāṁ |
sarvatō vāyustiṣṭhatu |
tatō bahiḥ sarvatō:'gnir-jvālāmālā-parivr̥tastiṣṭhatu |
sarvēṣvaṅgēṣu sarvā dēvatā yathāsthānaṁ tiṣṭhantu |
māg^m rakṣantu |

agnirmē' vāci śritaḥ | vāgdhr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

vāyurmē'' prāṇē śritaḥ | prāṇō hr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

sūryō' mē cakṣuṣi śritaḥ | cakṣur-hr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

candramā' mē mana'si śritaḥ | manō hr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

diśō' mē śrōtrē'' śritāḥ | śrōtragṁ hr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

āpōmē rētasi śritāḥ | rētō hr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

pr̥thivī mē śarī'rē śritāḥ | śarī'ragṁ hr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

ōṣadhi vanaspatayō' mē lōma'su śritāḥ | lōmā'ni hr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

indrō' mē balē'' śritaḥ | balagṁ hr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

parjanyō' mē mūrdni śritaḥ | mūrdhā hr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

īśā'nō mē manyau śritaḥ | manyur-hr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

ātmā ma' ātmani' śritaḥ | ātmā hr̥da'yē | hr̥da'yaṁ mayi' | ahamamr̥tē'' | amr̥taṁ brahma'ṇi |

puna'rma ātmā punarāyu rāgā''t | punaḥ' prāṇaḥ punarākū'tamāgā''t | vaiśvānarō raśmibhi'r-vāvr̥dhānaḥ | antasti'ṣṭhatvamr̥ta'sya gōpāḥ ||

asya śrī rudrādhyāya praśna mahāmantrasya, aghōra r̥ṣiḥ, anuṣṭup candaḥ, saṅkarṣaṇa mūrti svarūpō yō:'sāvādityaḥ paramapuruṣaḥ sa ēṣa rudrō dēvatā |
namaḥ śivāyēti bījaṁ |
śivatarāyēti śaktiḥ |
mahādēvāyēti kīlakaṁ |
śrī sāmba sadāśiva prasāda siddhyarthē japē viniyōgaḥ ||

ōṁ agnihōtrātmanē aṅguṣṭhābhyāṁ namaḥ |
darśapūrṇa māsātmanē tarjanībhyāṁ namaḥ |
cātur-māsyātmanē madhyamābhyāṁ namaḥ |
nirūḍha paśubandhātmanē anāmikābhyāṁ namaḥ |
jyōtiṣṭōmātmanē kaniṣṭhikābhyāṁ namaḥ |
sarvakratvātmanē karatala karapr̥ṣṭhābhyāṁ namaḥ ||

agnihōtrātmanē hr̥dayāya namaḥ |
darśapūrṇa māsātmanē śirasē svāhā |
cātur-māsyātmanē śikhāyai vaṣaṭ |
nirūḍha paśubandhātmanē kavacāya huṁ |
jyōtiṣṭōmātmanē nētratrayāya vauṣaṭ |
sarvakratvātmanē astrāyaphaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānaṁ

āpātāḷa-nabhaḥsthalānta-bhuvana-brahmāṇḍa-māvisphurat-
jyōtiḥ sphāṭika-liṅga-mauḷi-vilasat-pūrṇēndu-vāntāmr̥taiḥ |
astōkāpluta-mēka-mīśa-maniśaṁ rudrānu-vākāñjapan
dhyāyē-dīpsita-siddhayē dhruvapadaṁ viprō:'bhiṣiñcē-ccivam ||

brahmāṇḍa vyāptadēhā bhasita himarucā bhāsamānā bhujaṅgaiḥ
kaṇṭhē kālāḥ kapardāḥ kalita-śaśikalā-ścaṇḍa kōdaṇḍa hastāḥ |
tryakṣā rudrākṣamālāḥ prakaṭitavibhavāḥ śāmbhavā mūrtibhēdāḥ
rudrāḥ śrīrudrasūkta-prakaṭitavibhavā naḥ prayaccantu saukhyam ||

ōṁ gaṇānā''m tvā gaṇapa'tig^m havāmahē kaviṁ ka'vīnāmu'pamaśra'vastamaṁ | jyēṣṭharājaṁ brahma'ṇāṁ brahmaṇaspada ā naḥ' śr̥ṇvannūtibhi'ssīda sāda'naṁ || mahāgaṇapatayē namaḥ ||

śaṁ ca' mē
maya'śca mē
priyaṁ ca' mē
anukāmaśca' mē
kāma'śca mē
saumanasaśca' mē
bhadraṁ ca' mē
śrēya'śca mē
vasya'śca mē
yaśa'śca mē
bhaga'śca mē
dravi'ṇaṁ ca mē
yantā ca' mē
dhartā ca' mē
kṣēma'śca mē
dhr̥ti'śca mē
viśvaṁ' ca mē
maha'śca mē
saṁvicca' mē
jñātraṁ' ca mē
sūśca' mē
prasūśca' mē
sīraṁ' ca mē
layaśca' ma
r̥taṁ ca' mē
amr̥taṁ' ca mē
ayakṣmaṁ ca mē
anā'mayacca mē
jīvātu'śca mē
dīrghāyutvaṁ ca' mē
anamitraṁ ca mē
abha'yaṁ ca mē
sugaṁ ca' mē
śaya'naṁ ca mē
sūṣā ca'
mē sudinaṁ' ca mē ||

ōṁ śāṁtiḥ śāṁtiḥ śāntiḥ' ||

 

|| Om tat sat ||